पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
पञ्चमः पटलः ।


रजांसि पयवानि पश्चद्रव्यात्मकानि च ।
चीनमुकारुणशितिश्फामान्येतानि भूतशः ॥ ६ ॥

दारिद्रं स्यादजः पीतं तण्डुलं च सितं भवेत् ।
तथा दोघा रसार संयुक्त रक्तमुच्यते ।। ६५ ।।

कृष्ण दग्धपुलाकोत्यं बयान विल्वदल्लादिनम् ।
सितन रमसा कार्याः सीमा रेषा विपश्रिता ।।६।।

अहलोत्सेधविस्तारा: सर्वमण्टलपार्मसु ।
परतरः स्याल्कर्णिका रक्तपाताच केसगः ॥ ६ ॥

दलान्यच्चान्यन्तरालं यापचूर्णेन पूरयेत्' ।
सितरतासिसवर्ण सत्रयमुदीरितम् ।। ६८ ।।

नानापर्गविचिन्ना स्युभित्राफाराश्च वीथय: ।
मारशोभापशोभायाः सित्तरनिहासिताः॥१९॥

राशिनकादिष्टानि कोणानि ऋणु यानि वै ।
पौरपादानि सानि स्युररुपान्यपि तानि वा ।
तत्तत्पादोक्तीनि तत्तदाफारवन्ति या ॥ ७० ॥


1, भानोलोघांरटपाः 9. साम पूर्ण पूर्व मंत: स्यामपूर्णन सारंग ,