पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः पटलः ॥



 अथ प्रवदत्य विभिन्मानूनों
  दीक्षाविधान जगवो हिताय ।
 यनापलब्धेन समाप्नुवन्धि
  सिद्धि परमेह च साधकंशाः ॥ १ ॥

 पाच दिव्यभाने
  भिणुयारितान्यषी भषीक्षा।
 मनमात्तवपरस्प
  वायत इति मन्त्र उच्यते भगतः ॥ २ ॥

 देवादिकस्याप्यय मानुपादः
  पनादिकल्पाप्यय परसरस्य ।
 आदि समारभ्य मगप्रमंप
  पन दौशाविधिमारभेत ॥ ३ ॥

P. 1