पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
चतुर्थः पटलः ।


खदिर: कृष्णवंशौ च पिप्पलो नागरोहिणौ ।
पलाशप्लक्षकाम्बष्ठ बिल्वार्जुनविकङ्कताः ॥ ६१
वकुलः सरलः सर्जो वञ्जुल: पनसार्ककौ ।
शमीकदम्बाम्म्रनिम्बमधूकान्ता दिनाङ्घ्रिपाः ॥ ६२
आयुष्कामः स्वर्क्षवृक्षं छेदयेन्न कदाचन ।
सेचयेद्वर्धयेच्चापि पूजयेत् प्रणमेत्तथा ॥ ६३
तिथिनक्षत्रवारेषु तेषु मन्त्रजपो वरः ।
तस्मादेषां दिनानाञ्च वक्ष्यन्ते देवतादयः ॥ ६४
अश्वियमानलधातृशशिरुद्रादितिमुरेज्यसर्पाश्च
पित्रर्यमभगदिनकृत्त्वष्टारो मरुतस्तथेन्द्राग्नी ।
मित्रेन्द्रौ निर्ऋतिजले विश्वेदेवा हरिस्तथा वसवः
वरुणोऽजैकपादहिर्ब्रध्नः पूषा च देवता भानाम् ॥ ६५
अश्वेभाजभुजङ्गसर्प सरमामार्जारकाजाकुली
मूषा मूषिकरुद्रयानमहिषीव्याघ्रा यमारोहणम् ।
व्याघ्र्येणी हरिणी श्ववानरपशुः शाखामृग: स्त्री हयो
मर्त्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥ ६६