पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
प्रपञ्चसारे


एदैतोर्मृगशीर्षार्द्रे तदन्त्याभ्यां पुनर्वसुः ।
अमसोः केवलो योगो रेवत्यर्थं पृथङ्मतः ॥ ५३
कतस्तिष्यस्तथाऽश्लेषा खगयोर्घङयोर्मघा ।
चतः पूर्वाऽथ छजयोरुत्तरा झञयोस्तथा ॥ ५४
हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् ।
विशाखा तु ढणोद्भूता तथदेभ्योऽनुराधिका ॥ ५५
ज्येष्ठा धकारान्मूलाख्या नपफेभ्यो बतस्तथा ।
पूर्वाषाढ़ा भतोऽन्या च संजाता श्रवणा मतः ॥ ५६
श्रविष्ठाख्या च यरयोस्तथा शतभिषा लतः ।
वशयोः प्रोष्ठपत्संज्ञा षसहेभ्यः परा स्मृता ॥ ५७
ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते ।
तदेन्दुसूर्ययोर्योगादमावास्या प्रकीर्त्त्यते ॥ ५८
कषतो भुवनं मत्तः कषयोः सङ्गमो भवेत् ।
ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ॥ ५९
स पुनः षसहैः सार्द्धं परप्रोष्ठपदं गतः ।
कारस्कराख्यामलकोदुम्बरा जम्बुसंज्ञकः ॥ ६०