एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
चतुर्थः पटलः ।
अस्या विकारादर्णेभ्यां जाता द्वादशसशयः।
लपादिकालोपथितेसै: स्थानप्रगतिस्त्रिया ।। ३१ ।।
ऋक्षगश्यादिगुतया चकगल्या अगस्थितिः ।
वक्ष्यामि चक्ररूपए प्रयन्य राशिभिपया 1 ३२ ॥
मान्तन हि विमागेन रचगंदाशिमण्डलम् ।
भूचक एप मेपादिः प्रवियोऽथ मानुषः ॥ ३३ ॥
आयौपाडगो राशिरीकारान्त्रः प्रजापते ।
ऋकारान्तै सकारादीप। युग्मं सतविभिः ॥ ३४ ॥
एदैलोः ककंटो राशिरादौताः सिंहसंभवः ।
अनः वलभ्यभ संजाता कन्यका गता ॥ ३५ ॥
एड्भ्यः फपटवेभ्यश्च पवाभ्यां प जतिरे।
वर्णिगापास्तु मीनाता रामायः झफिमृम्भणान् ।। ३६ ॥
चतुभियादिभिः सार्थ ग्यासकारस्तु मीनगः ।
'स्थानामयिक पचनाहिको पापकर्कटौ।। ३७ ॥
पावाधिका मकरयुनिसहरविफसागाः ।
पायोनौ पुम्भषमौ वणिकन्ये च पश्य 11 ३८॥
1. तामसि