पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
चतुर्थः पटलः ।


हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च ।
अस्य बिन्दोः समुत्पत्त्या तदन्तोऽसौ हमुच्यते ॥ १६
स हंकारः पुमान् प्रोक्तः स इति प्रकृतिः स्मृता |
अजपेयं मता शक्तिस्तथा दक्षिणवामतः ॥ १७
बिन्दुर्दक्षिणभागस्तु वामभागो विसर्गकः ।
तेन दक्षिणवामाख्यौ भागौ पुंस्त्रीविशेषितौ ॥ १८
बिन्दुः पुरुष इत्युक्तो विसर्ग: प्रकृतिर्मता ।
पुंप्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ १६
पुंरूपं सा विदित्वा स्वं सोहम्भावमुपागता ।
स एष परमात्माख्यो मनुरस्य महामनोः ॥ २
सकारञ्च हकारञ्च लोपयित्वा प्रयोजयेत् ।
सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ २१
ताराद्विभक्ताच्चरमांशतः स्युर्भूतानि खादीन्यथ मध्यमांशात् ।
इनादितेजांसि च पूर्वभागाच्छन्दाः समस्ताः प्रभवन्ति लोके ॥ २२


1. ताम्तीमा रसायने, तदन्त पाइसमझे; ". मागी