पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
प्रपञ्चसारे


पूर्वोक्ताद्बिन्दुमात्रात् स्वयमथ रवतन्मात्रतामभ्युपेता-
कारादीन् द्व्यष्ट कादीनपि तदनुगतान् पञ्चविंशत्तथैव ।
यादीन् संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि-
स्तन्मात्राभिर्व्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ ७५
इति श्रीप्रपञ्चसारे तृतीयः पटलः ॥


इति आमत्यर महतपरिवाजकाचार्यस्य
श्रीगौनिन्द्र भगा पूज्यपादसिप्यस्य<brपूर्वोक्ताद्बिन्दुमात्रात् स्वयमथ रवतन्मात्रतामभ्युपेता- कारादीन् द्व्यष्ट कादीनपि तदनुगतान् पञ्चविंशत्तथैव । यादीन् संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि- स्तन्मात्राभिर्व्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ ७५ इति श्रीप्रपञ्चसारे तृतीयः पटलः ॥ /> अमरभगवतः कुतो
प्रचसारे तृतीयः पटलः ।