पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
तृतीयः पटलः ।


ह्रस्वाः पञ्च परे च सन्धिविकृताः पञ्चाथ विन्द्वन्तिका
काद्या: प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः ।
हान्ताः षक्षलसाः क्रमेण कथिता भूतात्मकास्ते पृथक्
तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रियाः ॥ ७०
ऊद्गदादिललाः कोर्नसौ चतुर्थार्णका वसौ वारः ।
दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादियषाः ॥ ७१
मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।
मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिद्ध्यै ॥ ७२
स्तम्भनाद्यमथ पार्थिवैरपामक्षरैश्च परिवर्षणादिकम् ।
दाहशोषणसशून्यतादिकान् वह्निवायुवियदक्षरैश्चरेत् ॥ ७३
दशभिर्दशभिरमीभिर्नमोऽन्तिकै र्द्वन्द्वशश्च बिन्दुयुतैः ।
योनेर्मध्ये कोणत्रितये मध्ये च संयजेन्मन्त्री ॥ ७४