पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
प्रपञ्चसारे


गौरी त्रैलोक्यविद्या च तथा मन्त्रात्मशक्तिके ।
भूतमाता लम्बोदरी द्राविणी नागरी तथा ॥ ४८
वैखरी मञ्जरी चैव रूपिणी वीरिणी तथा ।
कोटरी पूतना भद्रकाली योगिन्य एव च ॥ ४६
शङ्खिनी गर्जिनी कालरात्रि कुर्दि (ब्जि)न्य एव च ।
कपर्दिनी महावज्रा जया च सुमुखेश्वरी ॥ ५०
रेवती माधवी चैव वारुणी वायवी तथा ।
रक्षोपधारिणी चाऽन्या तथैव सहजाह्वया ॥ ५१
लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः ।
इत्युक्तस्त्रिविधो न्यासः क्रमात् सर्वसमृद्धिदः ॥ ५२
चन्दनकुचन्दनागुरुकर्पूरोशीररोगजलघुसृणाः ।
कक्कोलजातिमांसीमुराचोरग्रन्थिरोचनापत्राः ॥ ५३
पिप्पल बिल्व गुहारुणतृणकलवङ्गाह्वकुम्भिवन्दिन्यः ।
सोडुम्बरीकाश्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥ ५४
प्लक्षाग्निमन्थसिंही कुशाह्वदर्भाश्च कृष्णहरपुष्पी ।
रोहिणलुण्डुकवृहतीपाटलचित्रातुलस्यपामार्गाः ॥ ५५


1. मप्रारमशक्ति; 2. कृर्दिभ्य; 3.शेनेसाम्यासा.