एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
प्रपञ्चसारे
गोरी त्रैलोक्यविद्या च तथा मन्त्राणशक्तिका ।
भूतमाता लम्बोदरी द्राविणी नामरी तथा ॥ १८ ॥
खेपरी मखरी चब रूपिणी धारिणी तथा ।
फोदरी पूतना भद्रकालीयोगिन्य एव च ॥ १९ ॥
शदिनी गर्जिनी कालरासी कुदिन्य" एन च ।
कपर्दिनी सया नया जया च मुगुस्नेश्वरी ॥५०॥
रेवती माधवी चा वारुणी वायवी सथा 1
रक्षोऽवधारिणी चान्या तयेव सहजाद्या ।। ५१ ॥
लक्ष्मीश्श व्यापिनी 'माययाख्याता वर्णशक्तयः ।
इत्युक्तन्निविधी न्यामः ऋमात्सर्वसमृद्धिपः ।। ५२ ।।
पन्दनकुचन्दनागरुकापूरातीररोगजलघुसणाः ।
तमोलजातिमांमीमुरचारपन्धिरोचनापसाः ॥ ५३ ।।
पिप्पळविल्लगारुणतणकरचाहम्भिन्दिन्यः ।
सादुम्बरीकामरिकाशिजवरमुष्पिकामयूरशियाः ।।
प्लक्षानिमयसिम्मीकुशाहदर्भाश्च कृष्णदरपुष्पी ।
रोहिणकुण्ठुमवृत्तीपादलपिधातुलस्यपामागी: 11 ५५ ॥
1. मप्रारमशक्ति; 2. कृर्दिभ्य; 3.शेनेसाम्यासा.