पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
तृतीयः पटलः ।


झिण्टीशो भौतिकः सद्योजातश्चाऽनुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥ ४०
ततः क्रोधीश चण्डेश पञ्चान्तक शिवोत्तमाः ।
तथैकरुद्र कूर्मैकनेत्राख्यचतुराननाः ॥ ४१
अजेश शर्व सोमेश्वराह्वा लाङ्गलिदारुकौ ।
अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ॥ ४२
अद्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।
छगलण्डद्विरण्डौ च महाकालकपालिनौ ॥ ४३
भुजङ्गेश: पिनाकी च खड्गीशश्च वकस्तथा ।
श्वेतो भृगुश्च नकुली शिवः संवर्त्तकस्ततः ॥ ४४
पूर्णोदरी च विरजा तृतीया शाल्मली तथा ।
लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा तथैव च ॥ ४५
सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका ।
कुण्डोदर्यूर्ध्वकेश्यौ च मुखी विकृतपूर्विका ॥ ४६
सज्वालोल्काश्रिया विद्यामुख्यः स्युः स्वरशक्तयः ।
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते ॥ ४७


1. कोत; 2. समसालपालना । ३. मुझोपां मनसा देव, मापा मम: पादपूर्णकालीन 5. गुमा, ।