पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
तृतीयः पटलः ।


स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः ।
भवन्ति पञ्चवर्गास्तदन्त्यश्चात्मा रविः स्मृतः ॥ ८
चतुर्विंशतितत्त्वाख्यास्तस्मादर्णाः परे क्रमात् ।
तेन स्पर्शाक्षराः सौरा: प्राणाग्नीलाम्बुखात्मकाः ॥
व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः ।
शशीनाग्न्युत्थिता यस्मात् स्वरस्पृग्व्यापकाक्षराः ॥ १०
तत्त्रिभेदसमुद्भूता अष्टात्रिंशत्कला मताः ।
स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्याश्च वह्निजाः ॥ ११
षोड़श द्वादश दश संख्याः स्युः क्रमशः कलाः ।
वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥ १२
सर्वगाश्च समुत्पन्नाः पञ्चाशत्संख्यकाः कलाः1 ।
तेभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥ १३
तावत्यो मातृभिः सार्द्धं तेभ्यः स्यू रुद्रमूर्तयः ।
तेभ्य एव तु पञ्चाशत् स्युरोषधय ईरिताः ॥ १४
याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम् ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ १५


1. पचाशद्वर्णपश्यनाः