एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
तृतीयः पटलः ।
स्पर्शाल्या आप ये वः पचपभाविभेदतः ।
भवन्ति पादास्तदन्त्य मात्मा रविः स्मृतः ॥८॥
चतुर्विशतितत्त्वस्थास्तम्मावर्णाः पर क्रमात् ।
तेन स्पर्शाळयाः मौरा: प्राणानीलाम्मुखात्मकाः ।। १ ।।
व्यापकान द्विवाः स्युस्तथा पाविभेदयः ।
शशीनाम्न्युस्थिता यामास्वरस्टरच्यागकाभराः॥ १०॥
सनिमपसमुचा अष्टात्रिंशत्कलाः स्मृताः ।
खरैः सौम्याः स्पायुम्नैः सौरा याचश्व यहिजाः ॥ ११ ।।
पोहदाहादप्रदशसंख्याः स्युः क्रमश: कलाः ।
चणेभ्य एव तारस्य पञ्चमेदैरतु भूतनः ॥ १२ ॥
सर्थयार समुत्पन्नाः पश्चादारसंख्यकाः कला।
ताभ्य एव तु तापलः सक्तिभिर्विष्णुमूर्तचः ॥ १३ ॥
नात्यो मामिः साध तेभ्यः स्सू रुदमूर्तयः ।
तेभ्य पत्र तु पश्चाशत्स्युरोपधम ईरिताः ॥ १४
यामिस्तु मन्त्रिणः सिद्धि प्राप्नुपु हितार्धदाम् ।
गगमा गाता पूपा तुष्टिः पुष्टी रतिधृतिः ॥ १५ ॥
1. पचाशद्वर्णपश्यनाः