पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः पटलः ॥



अथोभयात्मका वर्णाः स्युरग्नीषोमात्मभेदतः ।
त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः ॥ ३.१॥
स्वराख्याः षोडश प्रोक्ताः स्पर्शाःः पञ्चविंशतिः ।
व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥२॥
एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः ।
पूर्वो ह्रस्वः परो दीर्घों बिन्दुसर्गान्तिकौ च तौ ॥ ३ ॥
आद्यन्तस्वरषट्कस्य मध्यर्ग यच्चतुष्टयम ।
वर्णानामागमघनैस्तन्नपुंसकमीरितम् ॥ १।।
तच्चतुष्कं सुषु्म्नास्थे कुर्यात्प्रााणेऽयनस्थितिम् ।
दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥५॥
दक्षसव्यस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च ।
भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥ ६
बिन्दुसर्गौ च यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात् ।
तयोर्विकारविस्तारः पुरस्तात् संप्रवक्ष्यते ॥ ७