एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीयः पटलः ॥
मधोमयात्मका वणीः स्युरानीपोमात्मभेदवः ।
त एव स्युखिधा भूयः सोमेनाग्निविभागशः ॥ १॥
स्वरागत्याः घोडा प्रोता: स्पीक्षाः पश्चविंशतिः ।
व्यापकाश दर्शने स्युः सोमनाम्यात्मकाः क्रमात् ॥२॥
एषु स्वरा द्वस्ववीधभेदेन द्विविधा मसाः ।
पूर्वो हरवः परी दीपों बिन्दुसर्गान्तिकौ च तौ ॥ ३ ॥
आद्यन्तस्वरषदकाय मध्यर्ग यचतुष्टयम ।
वर्णानामागमपनतन्नपुंसकमीरितम् ॥ १।।
तुम्चतुपके सुपुम्मास्ये फीरमाणेऽयनस्थितिम् ।
पक्षोत्तरस्थे प्राणास्य म्यान दोसरायणे ॥५॥
नुशः शम्परिपत्ते यदीर्याः पचावयन्ति च ।
भूनभूतफलाभिस्तदुदयः प्रागुदीरितः ॥६॥
बिन्दुसा तु यो प्रोको सौ सूर्यशशिनौ कमान् ।
तपोनिफारविस्तार: परस्तारसंप्रवक्ष्यते ॥७॥