एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
प्रपञ्चसारे
तदा पणिताख्यस्य यन्त्रस्य च विमेदिनी ।
यदा सा सप्तगुणिता हारहट्लेखयोस्तदा ।। ६०॥
भेदैरवायः शान्तान्तैर्भिधत सप्तभिः पृथक् ।
अकारआप्युकारश मकारो बिन्दुरेख च ।। १ ।।
नादः शक्तिश्च शान्त गारमेश: समीरिताः।
इकाररफमायाश्च बिन्दुनादौ तश्चैत्र च ॥ ६॥
शक्तिशान्ती व संपोक्ताः शक्तभेदाच समधा ।
अभ्योऽस्यास्तु सप्तभ्यः सामधा मिशत जगन् ।। ६३ ॥
लोकाद्रिद्वीपपातालसिन्धुपहमुनिवरैः ।
धावादिभिस्तथान्या समसंख्याममैदकैः ॥ ६४॥
यदाया सा गुणित्त। तदा प्रकृतिमेदिनी।
अष्ठाक्षरा हि यस्वाला मारफा मूर्ति दिनी ।। ६५ ॥
दशधा गुणिता नाही मर्मातादिविभेदिनी ।
द्वादशास्मिभ्यपि यदा तदा राश्यफमूर्तियुक् ।। ६६ ।।
मन्य प द्वादशावास्यमभिपचे स्वरानपि ।
तत्संरल्यं च तदा यन्त्रं शक्वस्तद्गुणितात्मकम् ।। ६ ।।