पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
प्रपञ्चसारे


तदा पणिताख्यस्य यन्त्रस्य च विमेदिनी ।
यदा सा सप्तगुणिता हारहट्लेखयोस्तदा ।। ६०॥

भेदैरवायः शान्तान्तैर्भिधत सप्तभिः पृथक् ।
अकारआप्युकारश मकारो बिन्दुरेख च ।। १ ।।

नादः शक्तिश्च शान्त गारमेश: समीरिताः।
इकाररफमायाश्च बिन्दुनादौ तश्चैत्र च ॥ ६॥

शक्तिशान्ती व संपोक्ताः शक्तभेदाच समधा ।
अभ्योऽस्यास्तु सप्तभ्यः सामधा मिशत जगन् ।। ६३ ॥

लोकाद्रिद्वीपपातालसिन्धुपहमुनिवरैः ।
धावादिभिस्तथान्या समसंख्याममैदकैः ॥ ६४॥

यदाया सा गुणित्त। तदा प्रकृतिमेदिनी।
अष्ठाक्षरा हि यस्वाला मारफा मूर्ति दिनी ।। ६५ ॥

दशधा गुणिता नाही मर्मातादिविभेदिनी ।
द्वादशास्मिभ्यपि यदा तदा राश्यफमूर्तियुक् ।। ६६ ।।

मन्य प द्वादशावास्यमभिपचे स्वरानपि ।
तत्संरल्यं च तदा यन्त्रं शक्वस्तद्गुणितात्मकम् ।। ६ ।।