पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
प्रपञ्चसारे


तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी ।
यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥ ५९
भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक् ।
अकारश्चाऽप्युकारश्च मकारो बिन्दुरेव च ॥ ६०
नादश्च शक्ति: शान्तश्च तारभेदाः समीरिताः ।
हकारो रेफमाये च बिन्दुनादौ तथैव च ॥ ६१
शक्तिशान्तौ च सम्प्रोक्ताः शक्तेर्भेदाश्च सप्तधा ।
अङ्गेभ्योऽस्याश्च सप्तभ्यः सप्तधा भिद्यते जगत् ॥६२
लोकाद्रिद्वीपपातालसिन्धुग्रहमुनिस्वरैः ।
वात्वादिभिस्तथाऽन्यैश्च सप्तसंख्या प्रभेदकैः ॥ ६३
यदाऽष्टधा सा गुणिता तदा प्रकृतिभेदिनी ।
अष्टाक्षरा हि वस्वाशामातृमूर्ति विभेदिनी ॥ ६४
दशधा गुणिता नाड़ीमर्माशादिविभेदिनी ।
द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥ ६५
मन्त्रञ्च द्वादशार्णाख्यमभिधत्ते स्वरानपि ।
तत्संख्यञ्च तथा यन्त्रं शक्तेस्तद्गुणितात्मकम् ।
पञ्चाशद्वा प्रगुणिता पञ्चाशद्वर्णभेदिनी ॥ ६६