एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
द्वितीयः पटलः ।
अप्यन्यक्तं प्रलपति यदा कुण्डलिनी तदा।
मूलाधारादिसति सुपुग्ना येहनी मुहः ।। ५२ ॥
त्रिचतुःपञ्चपट्सप्लाटमो दशम व च ।
तथा द्वादशपश्चाशद्धेपन गुणधेरकमाए ॥ ५३ ॥
यदा निशाध्य गुणधेचदा निगुणिना विभुः ।
शकि, कानाग्निनादात्मा गढमूर्तिः प्रतोयते ॥ ५४॥
नदा तो नारगित्यारोबारमेखि बहुताः ।
सामेव तिनुपने हरेगमति चापरे ।। ५५ ॥
विमुख मा निष्पा सा निवर्णा सा प्रयी च सा ।
त्रिलोका सा त्रिमूर्ति: सा निरेखा सा विशिष्यते ।। ५६॥
एतेषां तारणात्तारः पक्तित्तद्धृतप्रतिप्तः ।
ग्रदा चतुर्धा गुगिता सूक्ष्मादिस्यानवाधिका ।। ५७ ॥
चाचिका जापदाधीनों फरणामां च सा बदा।
सदा सा पगुणिता पचपथनिभेदिनी ।। ५८ ॥
एचानामश्नराणां च बर्मामां मरता था।
गणिता सा यदा पंडा कोहोमिररामविनी 11५९ ॥
1. द्विगुणिमा.