एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
द्वितीयः पटलः ।
इत्यंभूवः स जन्सुरतु जरायुच्छन्नमायवान् ।
अपत्यवम संगम्य मध्यते वायुना मुहुः ॥ ४०॥
जायतेऽधिकमविनी जुम्भतेऽः प्रकम्पितैः ।
मूत्योद्रण ने श्वासति भीला च परिरोदिनि ।। ४१ ॥
अभ पापमा पारीरमाजा.
मुदरानिक्रमितुं महान्प्रयासः ।
नलिनोलवनिचित्रयूचा
निसरां हर्मगसिस्नु मानुपाणाम् ॥ ४२ ॥
जायसे पुनरमा निजाम-
जुम्भते जनितमीति सम्पते।
वल्वणं श्वसिति रोदिति बारा-
भागनेकशतापभाषितः ।। ५३।।
मूलाधारात्प्रथममुदितो यस्तु भायः पराश्यः
पश्चातश्यन्त्यय दयगो चुद्धिघुमभ्यमारुषः ।
बक्ये पैपर्यथ रुरुदिपोरस्य जन्नी सुपुला
चरस्तस्मादपति पवनप्ररितो वर्गसङ्घः ॥ ४४।।