एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयः पटलः ॥
अध व्यवस्थित स्वयं भासात्यक्षाहिनादपि ।
मुहूर्तानाडिकाया पादपि च वर्धत ॥ १ ॥
जन्तुः पडङ्गी पूर्व स्वाच्छिरः पादी कराबपि ।
अन्तराभिश्चसि पुनः पडझंपु प्रवर्तते ॥ २ ॥
अभिनासास्यकर्णभूकपोलचिबुकादिकम् ।
अकोष्टकोपरासादा कठारूप्रपदादिकम् ॥ ३॥
उरः कलिस्तनाय च ततः सर्वाङ्गवत्रिभुः ।
कालेन जन्तुर्भवति घोपास्त्वनुगुणा यदि ।।४।।
प्रसूत्तिसमय सीडय जनित्री कशपन्मुखः ।
मंयसाम्पसुपुग्नात्योऽना मुखोऽनिलचोदितः ।। ५ ।।
सस्यां हिप्पी नछविमग्नवक्त्राक्षिनासिकः।
पुराफचानां पापानामयुतं संस्मरन्मुहुः॥ ६ ॥
तस्याः कायामिना दुग्यः के किनाङ्गवन्धनः ।
प्रत्युदारपरीतश्च सत्पायुद्वारगोचरः ॥ ७ ॥