पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः पटलः ॥



अथ व्यवस्थिते त्वेवं मासात् पक्षाद्दिनादपि ।
मुहूर्त्तान्नाड़िकायाश्च क्षणादपि च वर्धते ॥ १
जन्तुः षड़ङ्गो पूर्वं स्याच्छिरः पादौ करावपि ।
अन्तराधि [ दि] श्चेति पुनः षड़ङ्गेषु प्रवर्तते ॥ २
अक्षिनासास्य कर्णभ्रूकपोल चिबुकादिकम् ।
प्रकोष्ठकूर्परांसाद्यं कट्यूरुप्रपदादिकम् ॥ ३
उरःकुक्षिस्तनाद्यञ्च ततः सर्वाङ्गवान् विभुः ।
कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥ ४
प्रसूतिसमये सोऽथ जननीं क्लेशयन् मुहुः ।
संवृतास्य सुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥ ५
तस्या ग्रहण्यां शकृति मग्नवक्त्राक्षिनासिकः ।
पुरा कृतानां पापानामयुतं संस्मरन् मुहुः ॥ ६
तस्याः कायाग्निना दग्धः क्लेदै: क्लिन्नाङ्गबन्धनः ।
पू [ प्र ]त्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥ ७