पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
प्रथम पटळ:


 परेण घाम्ना समनुप्रयदा
  मनस्तदा मातु महाप्रभावा ।
 घा तु संकल्पविकल्पकृत्या
  या पुनानविनुते वदा सा ॥ १०३ ।।

 स्याटुद्धिसंज्ञा च यदा प्रबत्ति
  ज्ञातारमात्मानमहकृति: स्यात् ।
  वेदा यदा सावभिलीयतेऽन्त-
 विसं च निर्धारितमयमेघा 11 १०३ ।।

 यदा स्वयं व्यमित यतेत
  महीयसी सा करणे. ऋगेण ।
 तदा तु बिन्दुस्टनावख्य
  रवस सम्पकमविजम्भिन स्वात् ।। १.५ ॥


इति आमत्यर महतपरिवाजकाचार्यस्य
श्रीगौनिन्द्र भगा पूज्यपादसिप्यस्य
अमरभगवतः कुतो
प्रपञ्चसारे प्रथम पटलः ।