पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
प्रथमः परः ।


यथा तयुष्टिमानोति फेचार इन कुत्यया ।
गानुराहाररसातेधातुभिः गुसरे कमान् ॥ ६ ॥

कनपद्धौ परंज्योतिप्कली भेननतामियात् ।
सक्षेत्र मलं सच स भूतं सगुणे पुनः ।। 2011

सदोष दूप्यसंपानं जन्तुरित्यभिधीयते ।
फलकोशहरी तत्त व्यक्तं घुसो न तु नियः ॥८॥

नपुंसकम्य किंचित व्यक्तिरोपसत्यते ।
मध्यस्थायाः उपुग्नायाः पर्वपश्ववासंभवाः ॥ ८ ॥

सायोपवायता प्राप्ताः सिरालभनयात्परम ।
अर्धलक्षमिति प्राहुः शरीराविशारदाः ।। १० ।।

सदाश्च वहनाास्ताभिः सर्धाभिरेव च ।
व्याप्नोति सर्वतो वायुर्येन देहः प्रवत्व' ।। ५१ ।।

खेपि मूलाधार तु समुदेति समीरपाः ।
नादीभ्यामरतमपति प्राणसी निपटनुले ॥ १२ ॥

अदोरायमिनेन्यु मामूदायोत्तियच्यते।
वामदक्षिणमायां खादुदग्दक्षिणायनम् ।। २३॥


1. भेदः प्रते