पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
प्रपसारे


मिलितादपि तस्मात्तु पृयगेच मलद्वयात् ।
किहभूतद्वयं पूर्व बीजगुम्मं समुन्नमन् ॥ ७८ ॥

ऊच तु मरुता गुनं तस्मादपि फलदयात् ।
उभयास्मिक्पपीयूचा नादी दीधी भनेरजुः ॥ ७९ ॥

अवाजमुनी सा तस्याश्च भयपक्षद्वय द्वयम् ।
नाड्यौरतत्संधिबन्धाः स्युः सप्लान्या नाइयो मताः ।।

नदो या प्रथमा नाही सा मुन्नति कथ्यते ।
या वामडेवि सा या दक्षिणा पिङ्गला स्मृता ८१ ।।

या वाममुकसंबरपरा सा शिप्यन्ती सुषुम्नया ।
दमिणशमाश्रित्य धनुषका हदि स्थिता ।। ८२ ॥

वामांसजायन्तरगा दक्षिणां नाटिकामियात् ।
तथा दक्षिणमुष्कोत्या नाडी या वामरन्ध्रगः ॥ ८३ ॥

अन्या धमन्यो याः क्ता गान्धारीहस्तिनिहिका ।
सपूपालंयुषा चैव यशखिन्मपि शशिनी ॥ ८४ ॥

कुहूदिति च विद्वादिः प्रधाना व्यापिकास्तनी।
काचिनाही यादपंक्त्रा या मातुईदि अभ्यते ॥ ८५ ॥