पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रपञ्चसारे


 अजोपताचेंन्दुमहिम्बमाप्य
  स्यायलोदामातुरखं धरायाः ॥ ४९ ।।

 निवृत्तिसम्मा च तथा प्रतिष्ठा
  विद्याइया शान्तिसझान्यतीते ।
 पुः शक्तयः पञ्च धरादिभूस-
  प्रोत्याः क्रमानावकलाविभूताः ॥ ५० ॥

 पुटयोकमयोश्च दण्डसंस्था
  प्रथिवी तीयमधः कृशानुरूलम् ।
 पवनम्नाथ पाइप सध्ये
  गगनं भूतगतिस्तन्वयम् ।। ५१ ।।

ज्योनि मरुन दानस्तनापस्तासु संस्थिता पुथिवी ।
सचराचरात्मकानि च तम्यां नातानि सर्वभूतानि ।।

ओनत्यानिजितानाणान्पपि चन्द्रियाणि बुद्धेः स्युः
वाक्पाणिपादपायूपस्थानि च कर्मसंज्ञान तथा ।। ५३ ।।

वचनादाने सगती सविसर्गानन्दकोष संप्रोक्ताः ।
वागाद्यर्थी: ममना बुदिरहंकारश्चित्तमपि करणम् ।।