पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०२
प्रपञ्चसारे


अथ द्विसीयाक्षरतोऽसोऽन्ते।
 वर्णाधमूर्तीरपि मूर्विशक्तीः ।
यजेवियानेच सकतुसोक-
 पालादिकानुक्तविधानबहत्या ।। ५२ ।।

मोकारजे रतिकृती च सकान्तिधि-
 पुष्टिस्मृतीरपि च दीप्यभिर्धा च कीर्तिम् ।
केवादिकं च सशतऋतुपूर्वकं च
 संपूजयेद्रिमलघीः पुनरन्वितोऽन्ते ॥ ५३ ॥

नाफारजनायोऽन्त
 प्रपूजयेन्मूतियाक्तिलोकेशान ।
रावणजेडजमूर्सि-
 श्रीभूमायामोन्मनीस्तवन ।। ५४ ।।

टीश्री रतिः संपुष्टि-
 मोहनिमाये महादियोगाये।
माये च मृतीयावृत्ति-
 रन्यदशेष पुरैन निर्दिष्टम् ॥ ५५ ।।


1. डाली