पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३००
प्रपञ्चसारे


यष्टन्यः स्याद्वासुदेवादिरादौ
 चकायाः कवादिकाः कशावाद्याः ।
इन्द्रायासकमेव प्रदिष्टं
 तुष्टपायुःकीनिसिरप विधानम् ॥ ४ ॥

स वासुदयादिकमर्चयित्वा
 भूयो बजादींश्च पुरंदरादीन् ।
कर्मण विद्वान्विधिनायीत-
 सयं क्रमश विदशामिपूज्यः ।। ४५ ।।

इत्युक्तविधिचतुष्के
 पूजयिनुस्यैकमपि ययाशक्ति ।
अधिरण भवति लक्ष्मी-
 हस्तगता मफलवर्गसिद्धिकरी ॥ ४६ ॥

अष्टाक्षराक्षराएका
 मूर्तिविधानानि मेवभिन्नानि ।
दक्ष्याम्पीयनृणां
 वान्छित्सकलार्थसाधनानि सा ॥ ४ ॥