पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९७
एकोनविंशः पटलः ।


कृत्वा विगुणितादीनामझ मण्डलमुग्यम् ।
आरमा नौविधिना शक्तिभिः पीठगपत् ॥ २८ ॥

विमलोलविणी ज्ञाना किया योगेहि शयः ।
प्रही मत्या नानानुमहा नवमी सधा || २९ ।।

निघाय फलश तन पचमगन प्रयत् ।
पभिर्वा गवां प्रोक्तः शाशितवाष्टगन्धरः ॥ ३० ॥

मष्टाहाराहारष्ट्राष्ट्रवगैरहामन्विते ।
दलमूले यजभूयो वामुदेवादिकान्क्रमात् ।
सफिकासासी पाले मंपूच्या हरिरायः ॥ ३१ ॥

 अकसरागदाम्बुज-
  कौस्तुमंशा मपगवनमालाः ।
 रक्ताळपीतनक-
  श्यामलप्याराभामः स्पुः ॥ २२॥

वज्ञान वैनतेयश्च शापी विगामिताः ।
विनायको तथा दुर्गाविष्यसनी विदिग्गवाः ।। ३३ ॥


1.कामे वोषितौटक