पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः पटलः ।


स रघः भुतितपसः शन्दालेति कथ्यते ।
वाद्विस्तारत्रकारोऽयं चथा वक्ष्यामि सांभवम् ॥४४॥

अस्यमादन्तरूदितविभेदगहनात्मकम् ।
महन्नाम भवेत्तरच महतोऽहंऋतिस्तथा ॥ ४५ ॥

भूतादिककारिकतैजसमेवक्रमादहंकारात् ।
कालमेरितया गुपयोपयुजा शब्यष्ट्रिरथ शवसा ॥

 शब्दाव्योम सातस्तेन यात्रु-
  स्वाभ्यां रूपाद्विरत रसाच ।
 वापस्येभिगन्धतोऽभूद्धराया
  भूताः पञ्च स्युणानां क्रमेण || ४७ ।।

 बपि मुपिरचिदमीरणः स्या-
  सलनपर: परिपाकवाफशानुः ।
 जाराापि रसवढूना पूरा हे
  सिशितिपाटलशुभ्रपीतभासः ॥ ४८ 11

 पूत न्याम्रा बिन्दुपटकाविनं
  सहायारने अस्तिकोयप्रिकोणम् ।


i. ...निभदगमारम सम्: ". अम्मिमिर्गन्धता 3. fá.