पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९३
एकोनविंशः पटलः ।


ऋषिरस्य मनोः साध्यनाराषय इतीरितः ।
छन्दश्च देबी गायत्री परमाया च विचा ॥ ४ ॥

प्रय ऋद्धमहाचौरासइसपटादिकः ।
बकैमोतियुसैः कुर्यात्पश्चाङ्गानि मनो: कमात् ।।५।।

अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गक सुधीः ।
सच्छिनःशिखाधर्मनेत्रामोदरपुष्पम् ॥ ६॥

अकौंया किरीटान्वितमकरलसत्कुपडलं दीमिराज-
 लेधूरं कौतुभामाशलचिरद्वार समीताम्बरं ।
नामारनांशुभिराभरणशतनं श्रीधरानिलष्टपार्थ
 पन्दै दोसयकाम्पुराहदरगदं पिशवनां मुकुम्बम् ।।

 संदीक्षितो मनुममु प्रशिजमिच्छा-
  । नयाँनिजेन वपुपैन तु फोगपीठम् ।
 भसाझगापदमानननाभिमूल
  पार्धद्वयैर्विहितगानसभुवबलं च ॥८॥

 मध्येऽनन्तारिपि
  संज्ञानात्मान्तिकर्यबसन्ती ।