पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९१
अष्टादश: पटल: ।


ज्योति प्रकाशन -
 बाटो स्युः प्रत्स्यायुजः सिद्धेः।
मणिमा महिमा च सथा
 लघिमा गरिमशिता वशित्वं ।। ६२ ।।

प्रतिः प्राकाम्यं चे-
 स्पष्टेश्वर्याणि योगयुक्तमा ।
अष्टश्वर्यसमैना
 जीवन्मुत: यक्ष्यत पोगी।
योगानुमचमहामृत-
 रसपानानन्दनिर्भरः सततम् ।। ६३ ।।

इत्येवं भगवविधिः समारितोऽयं
 भक्ला से प्रभसि यो जपादिभः ।
संप्राप्नोग्नुतवनिराशुद्धपुर
 तद्विष्णो: परमहरं पदं नरायः॥६४।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे चतुर्दशः पटलः ।