पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८५
अष्टादश: पटल: ।


अप वा मिन्दु वर्तुल-
 मावतविभिरुपेतमेवगिया ।
प्रोतं रविविम्बेन च
 समभ्यसत्रुततुधान्य देशः ॥ ३८ ॥

अपमृत्युरोगपापजि-
 दचिरेण सुसिद्धिदो नृणां योगः।
अथ वा मूलाचारों-
 स्विता प्रभा विसनिभदसन्तुनिमा ।। ३९ ।।

वंदनागृप्तकरनिम्ब-
 स्यूता ध्यातामृताम्बुलबलिका।
स्थावरजङ्गामयिपङ्क
 योगोऽयं नात्र संदेहः ॥ ४ ॥

ज्य वा शिवव्याबिन्दुग-
 घाम प्रणयन संजयदयम् ।
पातोर्णाहन्तुनिर्भ
 सौपुग्नेनैव बर्मना योगी ॥ ४ ॥