पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८३
अष्टादशः पटलः ।


सुतीर्णमितभोजनः सुखसमाचनिद्रादिका
 सुशुद्धत सबै विरहिते व शीतादिभिः ।
पटाजिनकुशोत्तरे सुपिशव च मृद्रासने
 निमीलितविलापनः प्रनिविशेष प्रामुखः ॥ ३० ॥

 प्रसारित वासकर निमा
  निधाय तस्योपरि दक्षिणं च ।
 जुः प्रसन्नो विजितेन्द्रियः स-
  नाधारमत्यन्तसगं स्मरेतषम् ॥ २१ ॥

 तन्मध्यगतं प्रण
  प्रणबम बिन्दुमपि ए बिन्दुगतम् ।
 नाद विचिन्व वारं
  ययावतुचारयासूपुनान्तम् ॥ १२ ॥

 तन्मध्यगत सुर्स
  दाउदनमातिसूक्ष्मतातुनिभम् ।
 तेज: स्मोक्ष तारा-
  स्मकयापि मूलं चराचरस्य राष्ट्रा ।। ३३ ।।