पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८५
अष्टादश: पटल: ।


करपाद्गुसादिविहीनमगा-
 रनश्यमनग्यगमात्मपदम् ।
यमिहात्मनि पश्यति वश्वविद-
 झामिन किल योगमिति पते ।। १४

योगाग्निदूषणपरं स्वम कामकोप-
 योगनगादमदमागरनेसि पटकम् ।
प्रेरि जयेत्सपदि योगनिदेनमत
 योगस्य धीरमनिरप्रमिरिष्टपैश्व ११५

यमनियमासनपचना
 थाभाः प्रत्याइविश्व धारणया।
ब्चामं चापि समाधि
 पातान्यङ्गानि योगयोग्यानि ॥ १६ ॥

सत्यमाहिसा भता
 धुतिरस्तेयं क्षमाजथं च तथा ।
वैराग्यमिति थम स्था-
 साच्यायतको नामसानि तया || १५ ॥