पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७८
प्रपञ्चसारे


वासुदेवः मकर्पण: प्रद्युम्नचानिरुजूकः ।
स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥ ८॥

चतुर्मुजाश्चमशङ्खगदापजधारिणः ।
किरीटफेयूरिणश्व पीताम्बरधरा अपि ।। ९ ।।

मशान्तिश्रीसरस्वत्यो रविश्वाश्रिदलाश्रिताः ।
अच्छपद्मरजादुग्यदूर्जावणीः स्वलंकृताः ॥ १० ॥

आत्मान्तरात्मपरमशानात्मानस्तु मूर्तयः ।
निवृत्तिव प्रतिधा च विद्या शान्तिश्च शक्तयः ॥ ११॥

बलजबालाममाभाः स्युरामाया मूर्सियतयः ।
इति पश्चावरणकं विधान प्रणवान्हवम् ।। १२ ॥

 इत्य मन्त्री तारममुं जापगुताची
  भेदरजीकृत्य प योगानपि युज्यात् ।
 प: संलथ्या घेद सममा श्रियमन्त
  शुद्ध यिष्णाीम परं प्राप्स्यति योगी ॥ १३ ॥


1. पालिमूनमः