पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७७
अष्टादशः पटलः ।


विष्णु भास्वरिकरीटाङ्गदमळययुमाकल्पहारोदरादि
 गीरूप सवक्षोमणिगकरमहाकृण्डलामण्डितादम् ।
हस्खोपचक्रगदाम्बुजगदममल पीताशेयमाशा-
 विवातासमुद्यदिनकरसदृश पासस्थ नमामि ॥४॥

दीक्षिदो मनुमिम शवलक्ष
 सजपेत्यतिहुनेश दशाशम् ।
पायस तवुनश्च ठवन्ते
 विप्रभूकहभव। समिधो धा ॥ ५॥

सपि पायसशाली
 निलसमिधाचैरनेन यो जुहुयान् ।
एहिकपारणिकमपि
 स तु लभते यान्छित फल नचिरात् ।। ६ ।।

अन्यच्च पपरमधी विधिनैव पीठ
 मायाद्यना सझलार्यकर मुकुन्दम् ।
बद्रे समूर्तियुगशफियुमै गुरेन्ट्र-
 वजादियनतु गनिरवर कमेण ॥ ७॥


। योणीभूप