पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७२
प्रपञ्चसारे


कृता मध्यगमा: प्यायगोच्या यहमध्यणाः ।
गोपीजनवकाराः स्युर्मासम्बाहान्मरादिकाः ।। ४ ।।

ऋषिस्तु नारदोऽस्य पादाय छन्द इत्यते ।
मन्त्रस्य देवता कृष्णस्तदन्नांबधिक्यते ॥ ११ ॥

मूलमन्नयनुवर्णपातुष्केण द्विकेन च ।
मोक्तान्पनानि भूयोऽमुं चिन्तयदेवकीमुतम ॥ ४२ ॥

च्यान्मालकलापतिरहिरिपपिडाहसकेशजाली
 गोपीने त्रासलाराधिशललितपपुगोपगोवनवीतः ।
श्रीमत्रारबिन्दाठिहसितमगाङ्काइतिः पोसवासा
 देोऽमी वेणुमाचक्षपितजनतिर्देवकीनन्दना घः ।।

 अयुतीद्वत्तपावधिजपः स्पा-
  दरुपरम्युम्हनो दशांशः।
 मुरजिनिहिते तु पीठपर्ये
  दिनो नन्दमुतः ममचनीयः ।। ४ ।।

 अन्नाशवसागः
  परिपत्य च पायसेन मुसितंन ।