पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
प्रपञ्चसारे


आलिनेदगिमस्पर्शद्रुततद्रूपकामृतम् ।
रसनाशिखया कत्तदन्ववसनामूत्रम् ।। ३१ ॥

कुसुमाधिया बाहो मष्टोत्करमहरपि ।
हानि न फाजीवस्य मन्त्री विशदमानसः ॥ ३२ ॥

रतावोऽधोमायोर्यक्रमेणैवं समाहितम् ।
निजप्रिया भजेदे सा मारशरचिला।
छावानपगा तस्य भवेदेवं भवान्तरे ॥ ३३ ॥

साध्यात्या कामयणः प्रति पुटिनलसकर्णिक पत्रराज-
 ताविपक्षजाप्टादशसमिहतुगण्हान्तगान्ताक्षराख्यम् ।
आशाशूलारिन नद्विपतिरिपुदले सम्पगालिस्य सरं
 मारं जस्वास्य यामाशयति वशगता सा भषेसद्य एव ।।

 इसारूडी मदन-
  बैलोक्यमोभयो भवेदाधु।
 युयुनो र चमकरस्या-
  जीवोपेतस्तथामुपे शस्तः ।। ३५ ।।