पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
प्रपञ्चसारे


अङ्गबाणावृतेसर्व पूज्याः पोहश शक्तयः।
युचसिप्रिलम्भा च ज्योल्मा मुमदद्दा ।। १९ ।।

सुरता वारणी लोला कान्तिः सौदामिनी सथा।
कामच्छन्त्री चन्द्रलखा सुकी च मदनाया || २०१॥

योनिर्माथायत्ती चेति वाचयः स्युमनोमुवः ।
शोको मोही विलासश्च विभ्रमों मन्नासुरः ।। २१ ॥

अपप्रपा युवा कामी पूलपुप्पो रतिप्रिय: ।
श्रीमस्तपान्त ऊर्जा हेमन्तः शिशिरो मदः ॥ २२॥

चतुर्थामावृत्ती पूज्याः सुमारपरिचारकाः ।
परमृत्सारसौ चैप शुकमेपाइयों तथा ।। २३ ।।

अपाङ्गभूबिलासी द्वौ हायभावी मारपियाः ।
माधवी मालती पन हरिणाक्षी मदोत्कटा।
एताशामरहस्ताः स्युः पूज्याः काणेषु मंस्थिताः ।। २४ ।।

सखया स्वनामा च शक्त्यादीनां समर्चनम् ।
इन्द्राः सप्तमी पूज्या स्मराचाविधिसः ॥ २५ ॥


1. मायायी