पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
प्रपञ्चसारे


हस्तामाक्प्तपाशाङ्कशरदवरदा नागयज्ञाभिभूषा
देवः पयासनी वो भवतु नतसुरो भूतये विनरामः ।

दीक्षितः प्रजपेलाचतुष्क प्राक्समीरितः ।
जुद्यादष्टभिव्ययथापूर्व दशांशसः ।। ५७ ।।

पीठ तीमादिभिः पाकणिकायां विनायकम् ।
आवास पूजयदिनु चतुर्वपि ग्रजरपुनः ।। ५१ ।।

गणाधिपगणेशौ च गणनायकमेव च ।
गणकीड कर्णिकायाम: किल्कस्थितः ॥ २२ ॥

यातुण्डैकदंष्ट्रीय महोदरगजामनौ ।
लन्यादरश विफटो विनराधमवर्णको ।। ५३ ।।

ममयन्मावर्ग याझं लोवश्वरामपि ।
इति प्रोफा संग्रहण पाणशीयं समर्चना ।। ५४ ।।

नालिंकररान्वितमन्त्री सपतुलाजतिलाईनेत् ।
आरभ्याचा प्रतिपदं पतुभयन्तं पशुसतम ।। ५५ ॥

दिनश: मवश्य ग्यास्मर्षयामप्रर्द नृणाम् ।
निरतण्डुलकरकमीपश्पकन ययाकरम ॥ ५६ ॥


1 नापमोहिम