पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३३
पञ्चदशः पटलः ।


अमुत प्रजपेन्मन्त्री सायाऽभ्यन्य माधिपम् ।
पयोऽनेन हुनयः सधुतेन सस्रकम् ।। ६ ।।

समर्षिया पायतन पट्सहरू हुनत्तत ।
पाठकलस तु सामान्त परियायविधुम् ।।४।।

फेरबहफूजा क्यानछत्तीस्तरियम् ।
रोहिणी ऋत्तिकाल्या परंनली माँ तथा ॥८॥

राविमाया कवोत्रा कला व प्रमत्तेऽगन् ।
दलानेपु प्रहानमा निशानाथाननन्तरम् ।। ९ ॥

सुसितम्यासमै पात्र रूप्यमबहाया ।
समय कृशन्दाभारंवारहारविभूपगा ॥ १० ॥

सिंहमाल्याम्बरापा रचिवाखलया मता ।
इति सिद्धननमन्त्री शशिन मूनि चिन्तयन् ।। ११ ।।

विसा जपानी मासान्मृत्युजयों मनेन् ।
उदयाम्मजिसस व भावयन्सअपवानुम् ॥ १२ ॥

सीचर्य वत्सरेण प्रानुषादप्याकिंचन ।
आहाराचागनर तो जपेक्षेप्यतुप्तपम् ।। १३ ।।