पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८
प्रपञ्चसारे


सोमादीनां दिशि दिशि समाधाय वदि यथाव-
 होमे सम्याकृतवासि मुदं यान्ति सर्वे महाश्च ।
युद्ध सम्यग्जयमपि रुजः शान्तिमायुश्च वीर्घ
 कृत्वा शान्ति प्रजति पुनेरकर या सर्वहोमः ।। ५३ ॥

 अमुना विधिना हुषार्थनावः
  प्रभजेद्यो दिनशॉ नरो दिनेशम् ।
 मणिभिः स घनश्च धान्यवय:
  परिपूर्णाषसधी भये घिराय ।। ५४ ॥

स्यद्यन्त भार्यसूर्या मेधारेचिकया गुणः ।
व्यत्ययोऽष्टाक्षरः प्रोक्त: सौरः सांसाधकः ॥ ५५ ॥

दवभाग नरपिः पोका गायत्री छन्द एच्यते ।
आदिल्यो देवा पास्य फम्पन्ऽनान्यसो मनोः ॥५६ ।।

सत्य मागविष्णुरुदैः मातिभिः मर्यसंयुतैः ।
रोजोवालामणि हुंफवाहान्गामाचरत् ॥ ५५॥


1. lafarger.