पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
प्रपञ्चसारे


यं प्राप्य सकलवसुमुख-
 धर्मयशोभुक्तिमुक्तिमाजः स्युः ।। ३६ ।।

अरुणा शिविदीयुता
 हलेखा शेवया युतानन्ता।
प्रोक्त प्रयोजनानां
 सिलकस्तु ययार्थवाचको मन्त्रः ।। ३७ ॥

गुगादाचरणतलं
 कण्ठादागुधमागलं कान्तान् ।
यिन्यम्य मन्त्रीजा-
 न्क्रमण मन्त्री करोतु चाहामि ॥ ३८ ॥

मन्त्रस्य मध्यमनुना
 दीघंयुजाङ्गानि चेह कथितानि ।
ध्यानसुनादिमकरं
 मन्त्री निजवान्छितार्थलाभाय ।। ३९ ।।

अरुणसरोगामस्थ-
 निगमोऽरणमरोजयुगठधरः ।