पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
प्रपञ्चसारे


 दयादिनाय चैदिक-
  पारत्रिक सिद्धये चिरं मन्त्री ।। २८ ।।

 इन्दुमचोदितमुघारसपूर्णसाण-
  संबद्धविन्दुसुसमेधितमादिवीजम् ।
 संचिन्त्य यो मनुमिमं भजत मनस्वी
  स्वात्मैक्योऽय दुरिदैः परिमुच्यतेऽसी ॥ २९ ॥

 व्योमानुगेन च सुधाम्बुमुचा सुदामा
  प्रद्योतमानसविनिःसृतशीतरुग्भ्याम् ।
 आमाधिता दहनचन्द्रळसन्मदोभ्यां
  रोगापमृत्युविपदाहरजः प्रयान्ति ॥ ३० ॥

इंसाण्डाफाररूपं धुतपरमसुध मनि धन्दं बलवं
 मीदा सीपुम्नमार्ग निशिवमतिरथ न्यामदेहोपगानम् ।
स्मृत्वा संजप्य मन्यं पलिबविपशिकरगयरोन्माधमूत।।
 परमारावीश्च मन्त्री हरति दुरिसदाभाग्यदारिद्रादीपः ।।

 विधाय सिपिपज मनुयुतांशसत्कणिर्फ
  निधाय पटमा पूरयतु बारिणा सन्मुखम् ।