पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
प्रपञ्चसारे


एकीकृटय समस्तवस्त्वनुगतानादित्यचन्द्रामला-
 न्येदाणेन गुणास्मफेन सगुणानाम्य हल्लेखन्या ।
सर्व तत्प्रतिमाय तामपि समावष्टभ्य इंसात्मना
 निर्य शुद्धमनन्यमक्षरपदं मन्त्री भवेद्योगतः ॥ २०॥

 काध बदाम्यजपामनु मुत्तम
  सकलससृतियापनसाधनम् ।
 दुरित रोगविषापहरं नृणा-
  मिह परम्न प बाछिससिद्धिदम् ।। २१ ॥

 विष्णुपदं ससुधाकर
  चन्द्रयुगावधिकं वतुरीयम् ।
 क्षेत्रविधा मनुरष समुक्तो
  से प्रजपायपि संतरामात्मा ॥ २२ ॥

ऋष्यादा पसंदन्यादिगायत्रीपरमात्मकः ।
ईमावकलादोर्णयुगानानि समाचरम् ॥ २३ ॥

 रगकनकवर्ण पाराग्यं च गौरी-
  हनियमितपिर मोम्य तानूनपातम् ।