पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
प्रपञ्चसारे


विषमाशु बिनाशयेन्नराणां
 प्रतिपयैव च विन्ध्यवासिनी सा ।। ७६ ।।

आधाय वाण निशितेऽय देवी
 अर्मकरी मम्ममिम जपित्वा ।
तयनादेव दिपासना
 दिशा दशाधावति नष्टसंक्षा ।। ।।

आरमानमायो प्रतिपय शूल-
 पाशान्वितां वरिखलं प्रविश्य।
मन्त्र जपन्नाा परायुधानि
 गृाति मुष्याति व घोचमेपाम् ॥ ७० ॥

चिमिसाजुद्या-
 हुवं मन्त्री मपसनामयुतम ।
म तु रोगाभिहतारमा
 मृतिमेति न सत्र मंदहः ।। ७९ ।।

तिमधुरयुगा सिल
 रमाय जुहोति योऽनुदिनम ।


1. बापानमा