पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
प्रपञ्चसारे


 ऋषिदीर्घसमाश्छन्दः ककुदुर्गा च देवता ।
 दुर्गा हद्वरदा शी शिखा स्याद्विन्ध्यवासिनी ॥ ६

 धर्म चासुरमर्दिन्या युद्धपूप्रिये तथा ।
 वासयद्वितयं चास्त्रं देवसिद्धसुपूजिते ॥ ६७ ।।

 नन्दिन्यन्ते रमयुगं महायोगवति च ।
 शूलिन्यावं तु पश्चानं ?फडन्तमितीरिवम् ।
 अङ्गकमैच रक्षाकृत्प्रोक्तं प्रहनिचारणम् ।। ६८।।

पित्राणा शूलबाणास्यरिसदरणदाचापपाशान्फराज-
 मेंधश्यामा किरीटोलिखितजलधरा भीषणा भूपणादया ।
सिंहस्कन्वाधिरूढा चक्षभिरसिस्टान्त्रिताभिः परीता
 कम्यामिभित्रदैत्या भयसू भवभयध्वंसनी शूलिनी वः ।।

 एवं विचिन्त्य पुनरक्षरलयामेनं
  मन्त्री जपत्मविशुहोवु दशांशातीऽन्त ।
 आपेन माज्यहविषा प्रयजन देवी-
  मगारदाक्तिनिहति दिशाधिनाथै. ।। ७०॥


1, किटौशापितांशोarfeat - M