पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
त्रयोदशः पटलः ।


 अथ धारिदरगाम्बुस-
  कर मुकुन्द विचिन्ग रविधिम्ये ।
 व्यत्यस्तपुरुषमगवति-
  पई मर्नु जपतु सत्रसिद्धिकरम् ।। ६३ ।।

साध्याख्याक्षरगर्भित मनुममें पग्ने लिखिरखा च स-
 मकीहस्तमृदा कृतप्रतिकृतविन्यम्य मन्त्री हृदि ।
सप्ताह वध पुसलीमभिमुखं संस्थान संध्यालय
 जप्यादष्टशते घिराय धमाप्त गरछत्यसौ निश्रयः ।। ६४ ।।

मीहीणों जुहूयाभरोऽष्टशतकं संवरसराष्ट्रीहिमा-
 मानुग्धैः पशुमान्यतः कनकधान्यधा च सबस्मिान् ।
अनरन्नसमूद्धिमत्र मघुभिः स्यादनवान्दूर्वया-
 प्यायुप्मा प्रतिपगुपेन महता सदाः प्रिय प्राप्नुयान ।।

 छान्तं मरुत्तरीयवर्णयुतं सपा
  संवीपय शूलिनियर न सधुष्टशब्दम ।
 पश्चान्सक सदर्न परिभाष्य हान्तं
  हुफद्विान्तामप्ति शुलिनिमन्त्रमेसन् ॥ ६५ ॥