पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
प्रपञ्चसारे


तायट्टवन जुद्दया-
 सेप्वय संपाय साधु संपावम् ।
पुनरपि तापमप्वा
 मध्यापाटेषु पश्चगव्ययुतम् ॥ ५९॥

संस्थाप्य समीपूत्य च
 बठि रचत्र बन्न तन्मन्त्रैः।
पुरराष्ट्रमामाणां
 कार्या रक्षेवमेव मन्यविदा ॥ १० ॥

यस्मिन्देश विहिता
 शेर्य यत्र वर्धवे महालक्ष्मीः ।
धनधान्यसमृद्धिः स्या-
 द्विपुषारापाश्च नैव माधन्ते ॥ ६१ ॥

पोत्सलगुदाते-
 नपपनीमादाणान्यीकरते।
महारलोगोमे-
 विदाम्चाविमिस्त्या मामम् ॥ ६२ ॥