पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
प्रपञ्चसारे


रावियिम्यगतामरूणां
 करयुगपरिक्लप्तशूलवर्जनिकाम् ।
ध्यातायुतं प्रजम्या-
 न्मारयितुं स एष रिपुनिवहम् ।। ५१॥

असिखेडकरावस्था
 Jला मारयति सैन जपविधिना ।
सिंहसा बाणधनु-
 प्करा समुभाटयेरीनचिरात् ॥ ५२ ॥

विपतकसमिदत्तगुता-
 दथ फरिणी रोगिणो मयन्यगिरान् ।
सत्पण विनाश-
 स्वेषामुघाटन व तत्पुष्पः ।। ५३ ।।

आनित्यममिदोमा-
 द्रोगा नश्यन्ति दन्विनामपिरान् ।
सप्पैर्मधुराक्त-
 होमाय वशीभवन्ति माताः ॥ ५४ ।।