पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
प्रपञ्चसारे


शक्यमशक्य घोक्त्या
 तन्मे भगवति निगव शमयपदम् ।
ग्रीवा ठद्वितययुतं
 समनिशाक्षरो मनुः प्रोक्तः ॥ १९ ॥

आरण्यकोऽत्यनुष्टु
 ब्बनदुर्गारुयाः क्रमेण भगवत्याः ।
अप्यादिकाः स्वमनुना
 विहितान्यगानि वाक्पमिनेन ॥ २० ॥

पद्भिश्चतुर्भिरष्टभि-
 राणः पभिरपि च पञ्चाणैः।
जातियुतेश्च विद्ध्या-
 दानि च पद प्रमेण विशदमतिः ॥ २१॥

पडूवसंचिगुदान्थ्वा-
 यारोदरपाडत्वनेषु गछे।
दोसधिवदनमाला-
 कपोलरकर्णयुग के न्यस्येत् ॥ २२ ॥