पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९३
द्वादशः पटलः ।


 पारियरोगटुःख-
  भीयजसपमृत्युदोपैन ।
 अस्पृष्टा निराश
  जीतति मन्त्रं मना मनुः ।।७।।

 इसीरिता लोकहिताय -
  प्रतारिणी मन्दिर नन्दिरायाः ।
 या सर्वनारीनराजवर्ग-
  मोहनी मोमबाणभूता ॥ ४८ ॥

निचोरन्धरा क्षठिन मरः स्युश्च शिरः ।
नायादिकस्तया वर्णनाङ्गविधिः स्मृतः ॥ ७९ ॥

'रफारसांशुकमुमविलेपादिफा सन्दुमौलि:
 विपक्या मन्दविवक्षसमापूर्णितषीमण! 'छ ।
भोसत्यापाशगुतकपालाभया एण्यवस्या
 देवी पापार्मिष्ठफा नित्यशः पाती वः ॥ ८॥

दीक्षितः प्रजपेनु, मनुमन हुनेत्ततः ।
गपूकपुष्पः स्वादरियुतं हदिसा तथा !


1. काहसाचकः 2. दोष. "P. 13