पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
प्रपञ्चसारे


 चतुःषष्टयंशे वा क्रमविदय लक्ष्मीमनुममुं
  शिवायं नात्यादिकमपि चतुर्णामृतवृतम् ।
 बहिः स्वच्छ पट्टे कनकनिहित पूर्वविधिना
  लिखित्वा जप्त्वा निभिपतु शिवधीयन्न तदिदम ॥६४||

 पक्रमनुमहसवं
  मन्त्री देशल संपदों विस्तम् ।
 शुभतरफ्टदायिन्यो
  भवन्ति सस्यद्धिकालयष्टवाद्याः ॥ १५॥

कारे माध्यसंज्ञां बिलिखतु पदयः कर्णिकायर्या च शिष्टा-
 नष्टी वन्दन्लेयारपयतु इरमायां निशर 'देष्टायित्वा ।
कुम्भस्य यन्त्रमेस्सरसिजटिवं सर्वरक्षाप्रसिद्ध
 बत सर्वोपसमेत शमनफल श्रीकर वश्यकारि ॥६६॥

 इति निगदितफलप्या पूजयेत्तोतलायां
  मनुमनुदिरमेनं मानयन्मानको यः।
 स तु जगति समप्रां संपदं प्राप्य देशा-
  पदि मुदिततरात्मा युक्तधीमुक्तिमेति ।। ६७ ॥


1.वेष्टयीत।