पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
प्रपञ्चसारे


 यमापाटटपामाय
  माटमोटटोटमा।
 घामो भूरिरिभूमोवा
  दररीत्वस्त्वरीत ॥ ५६॥

बहिनिपिपाम्वनियोसकविषमपिभिः सीमपशुक घा
 शाये पापाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम् !
वस्मीके चत्वर या क्षततमविवरे वा निदध्यादरावि-
 मृत्यु प्राप्नोति भूपादनयनिकलो न्यायितः पातितो वा ।।

 घके चाष्टाष्टपदे
  फालीशिवयातुधानखण्डाद्यम् ।
 यमदहनानिलवीतं
  किलिल्य विपदण्डमटीलितम् ॥ ५८ ॥

 जातमधोमुखमेव-
  द्यन्न तु देशे विनिभिपेन्मन्त्री ।
 सत्रोपद्रयमन्त्रित
  दिनशः सर्वारमना भवति ॥ ५५॥