पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
प्रपञ्चसारे


पिकला पूथुलशालिम तरी
 यो जुहोति मधुरत्रयोक्षिताम् ।
नित्यशः शतमथास्य मण्डला-
 द्धस्तगा भवधि विस्मृता मही ।। १६ ।।

मृगास्तु धार निजसाध्यभूम-
 द्विलोलिताम्भ:परिपकमन्धः ।
पयोपुवाकं जुहुयात्सहस्र
 दुग्घन या तेन दिनायवार ।। १७ ।।

पण्मालाबनुभूगुपारमेप नाम:
 संपन्नान्समुपनयरा प्रदान ।
पुत्रान्या पशुमहिपष्टजुष्टपुष्टा-
 मिष्टामप्यनुदिनमिन्दिर समयाम् ॥ १८ ॥

संक्षपतो हृदयमन्त्रविधिधरायाः
 प्रोक्ता हिताय जगता रहितक्षमाणाम् ।
एन भजनिति पराकमलासमृद्धः
 स्यादन्न सिद्धिमपरध पर प्रधाति ।। १९॥